B 145-19 Śābaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 145/19
Title: Śābaratantra
Dimensions: 32 x 13 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5945
Remarks:


Reel No. B 145-19 Inventory No. 58670

Title Sāvaratantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 32.0 x 13.0 cm

Folios 17

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śava.and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5945

Manuscript Features

MS contains the chapter up to the trilocanāvidhiḥ 

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīrāmāya namaḥ ||

śrīmatkāmapīṭhakamalāyai namaḥ ||

śrītripurāṃtakamahārūdrasakalamaṃtradīkṣādīkṣaku(!)kāmapīṭhagurave namaḥ ||

atha samyak pravakṣyāmi kāmākṣā śavarīritaṃ (!) ||

śāvarītaṃtramaṃtyarthaṃ (!) sadyaḥ pratyayakārakaṃ ||

kadācidd himavat pārśve kārtikeyagaveṣaṇā ||

śavarīrūpam āsthāya gau[rī] citki(!)nnamānasā ||

papraccha śaṃbhu (!) sarveśaṃ sarvāgamaphalapradaṃ ||

gaury a(!)vāca || (fol. 1v1–3)

End

trilocanā mahādevī dvādaśyāṃ śanivāsare ||

japed rātrau sahasraṃ hi homo sya tu samāhitaḥ ||

nārikelair ddaśāṃśena kartavyo vaṃśavṛddhikṛt ||

tato devī †matriho† hi, dadāti phalam uttamaṃ ||

tatphalādānataṃs(!) tasya patnī putravatī bhavet ||

api ba(!)dhyāpi sā nārī jāyate putraśālinī ||

asyā hi pratirūpaṃ hi ma(!)traṃ strigula(!)bhāṣayā ||

tathaiva sa tu japtavyo mṛtaputravatsalā(!) dhruvaṃ ||

jīvet purtrā bhaven nārī maṃtro jāpyas tasya yā kilaṃ || || (!)

ma(!)traḥ ||

māmamma ili vindu iṃdu vadaki sodhadhaṃ || || (fol. 17v1–3)

«Sub-colophon:»

iti trilocanāvidhiḥ || ❁ || ❁ || (fol. 17v4)

Microfilm Details

Reel No. B 145/19

Date of Filming 02-11-1971

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-08-2008

Bibliography