B 145-19 Śābaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 145/19
Title: Śābaratantra
Dimensions: 32 x 13 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5945
Remarks:
Reel No. B 145-19 Inventory No. 58670
Title Sāvaratantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 32.0 x 13.0 cm
Folios 17
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śava.and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/5945
Manuscript Features
MS contains the chapter up to the trilocanāvidhiḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīrāmāya namaḥ ||
śrīmatkāmapīṭhakamalāyai namaḥ ||
śrītripurāṃtakamahārūdrasakalamaṃtradīkṣādīkṣaku(!)kāmapīṭhagurave namaḥ ||
atha samyak pravakṣyāmi kāmākṣā śavarīritaṃ (!) ||
śāvarītaṃtramaṃtyarthaṃ (!) sadyaḥ pratyayakārakaṃ ||
kadācidd himavat pārśve kārtikeyagaveṣaṇā ||
śavarīrūpam āsthāya gau[rī] citki(!)nnamānasā ||
papraccha śaṃbhu (!) sarveśaṃ sarvāgamaphalapradaṃ ||
gaury a(!)vāca || (fol. 1v1–3)
End
trilocanā mahādevī dvādaśyāṃ śanivāsare ||
japed rātrau sahasraṃ hi homo sya tu samāhitaḥ ||
nārikelair ddaśāṃśena kartavyo vaṃśavṛddhikṛt ||
tato devī †matriho† hi, dadāti phalam uttamaṃ ||
tatphalādānataṃs(!) tasya patnī putravatī bhavet ||
api ba(!)dhyāpi sā nārī jāyate putraśālinī ||
asyā hi pratirūpaṃ hi ma(!)traṃ strigula(!)bhāṣayā ||
tathaiva sa tu japtavyo mṛtaputravatsalā(!) dhruvaṃ ||
jīvet purtrā bhaven nārī maṃtro jāpyas tasya yā kilaṃ || || (!)
ma(!)traḥ ||
māmamma ili vindu iṃdu vadaki sodhadhaṃ || || (fol. 17v1–3)
«Sub-colophon:»
iti trilocanāvidhiḥ || ❁ || ❁ || (fol. 17v4)
Microfilm Details
Reel No. B 145/19
Date of Filming 02-11-1971
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-08-2008
Bibliography